B 349-4 Vasantarājaśākuna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/4
Title: Vasantarājaśākuna
Dimensions: 32.1 x 16 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1957
Acc No.: NAK 3/605
Remarks:
Reel No. B 349-4 Inventory No. 85523
Title Vasantarājaśakuna
Author Vasantarāja
Subject Jyotiṣa
Language Sanskrit
Reference SSP. P.135a, no. 5041
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 16.0 cm
Folios 46
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title va.rā. and in the lower right-hand margin under the word rāmaḥ
Date of Copying SAM (VS) 1957
Place of Deposit NAK
Accession No. 3/605
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
viraṃcinārāyaṇaśaṃkarebhyaḥ
śacīpatiskaṃdavināyakebhyaḥ ||
lakṣmībhavānīpathi(2)devatābhyaḥ
sadā navabhyo pi namo grahebhya (!) || 1 ||
buddhiṃ vo narapakṣiṇo dvicaraṇā yacchaṃtu hastyādayo
mahātmyaṃ ca catuḥ(3)padāratisukhaṃ bhṛṃgādayaḥ ṣaṭpadāḥ ||
utsāhaṃ śarabhādayoṣṭacaraṇāḥ kharjūrakādyās tathā
śreyo nekapadāmahāṃtam apadā (4) bhogaṃ [bhu]jaṃgādayaḥ (!) || 2 || (fol. 1v1–4)
End
utsāhadhyavasāyarājyajanakaṃ rājyāpti saṃbarddha(4)kaṃ
saṃpad dyutavivādadiṣṭa(!)jayakṛl lakṣmīpradaṃ kṣemakaṃ ||
yātrā maṃtrarasāyanauṣadhividhau siddhiprasiddhyāvahaṃ
prāgja(5)nmārjitakarmapākapiśunaṃ proktaṃ māyā śākunaṃ ||
vasaṃtarājaśākune sadā gamārthaśobhane ||
samastasatya(6)kautuke kṛtaṃ prabhāvakīrtanaṃ || (fol. 16v3–6)
Colophon
|| iti vasaṃtarājaviracitaṃ dāridryavidrāvarṇa (!) nāma śākunaśāstra (!) samā(7)ptam || || śubhm (!) || iti samvat 1957 sāla miti mārgavadi 12 roja 2 taddine sampūrṇam || ○ || (fol. 46v6–7)
Microfilm Details
Reel No. B 349/4
Date of Filming (02-10-1972)
Exposures 48
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-09-2007
Bibliography