B 349-4 Vasantarājaśākuna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/4
Title: Vasantarājaśākuna
Dimensions: 32.1 x 16 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1957
Acc No.: NAK 3/605
Remarks:


Reel No. B 349-4 Inventory No. 85523

Title Vasantarājaśakuna

Author Vasantarāja

Subject Jyotiṣa

Language Sanskrit

Reference SSP. P.135a, no. 5041

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 16.0 cm

Folios 46

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title va.rā. and in the lower right-hand margin under the word rāmaḥ

Date of Copying SAM (VS) 1957

Place of Deposit NAK

Accession No. 3/605

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

viraṃcinārāyaṇaśaṃkarebhyaḥ

śacīpatiskaṃdavināyakebhyaḥ ||

lakṣmībhavānīpathi(2)devatābhyaḥ

sadā navabhyo pi namo grahebhya (!) || 1 ||

buddhiṃ vo narapakṣiṇo dvicaraṇā yacchaṃtu hastyādayo

mahātmyaṃ ca catuḥ(3)padāratisukhaṃ bhṛṃgādayaḥ ṣaṭpadāḥ ||

utsāhaṃ śarabhādayoṣṭacaraṇāḥ kharjūrakādyās tathā

śreyo nekapadāmahāṃtam apadā (4) bhogaṃ [bhu]jaṃgādayaḥ (!) || 2 || (fol. 1v1–4)

End

utsāhadhyavasāyarājyajanakaṃ rājyāpti saṃbarddha(4)kaṃ

saṃpad dyutavivādadiṣṭa(!)jayakṛl lakṣmīpradaṃ kṣemakaṃ ||

yātrā maṃtrarasāyanauṣadhividhau siddhiprasiddhyāvahaṃ

prāgja(5)nmārjitakarmapākapiśunaṃ proktaṃ māyā śākunaṃ ||

vasaṃtarājaśākune sadā gamārthaśobhane ||

samastasatya(6)kautuke kṛtaṃ prabhāvakīrtanaṃ || (fol. 16v3–6)

Colophon

|| iti vasaṃtarājaviracitaṃ dāridryavidrāvarṇa (!) nāma śākunaśāstra (!) samā(7)ptam || || śubhm (!) || iti samvat 1957 sāla miti mārgavadi 12 roja 2 taddine sampūrṇam || ○ || (fol. 46v6–7)

Microfilm Details

Reel No. B 349/4

Date of Filming (02-10-1972)

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-09-2007

Bibliography